Nityakarmapūjāvidhiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

नित्यकर्मपूजाविधिः

nityakarmapūjāvidhiḥ

om namaḥ śrīvajrasattvāya |

atha nityakarmapūjāvidhiḥ prārabhyate | tatrādau om hrīṃ svāhā 3 kāyaviśodhane svāhā | iti mantreṇa tridhā ācamya pūjābhāṇḍasaṃkalpaṃ kuryāt |
tadyathā - om adya śrīmacchrītyādinā saṃkalpoccāraṇānantaramidaṃ mantraṃ paṭhet | om namo bhagavate puṣpaketurājāya tathāgatāyārhate samyaksaṃbuddhāya |
tadyathā - om puṣpe 2 mahāpuṣpe supuṣpe puṣpodbhave puṣpasaṃbhave puṣpāvakiraṇe svāhā | idaṃ sapuṣpadhūpadīpa gandharasanaivedyādiyuktaṃ suvarṇapuṣpabhājanaṃ saṃkalpayāmyaham | tato prāṇāyāmādi nyāsayogādi kṛtvā guruṃ ca namaskṛtya śaṅkhaṃ pūjayet ||

om gurubhyo namaḥ 3 samasta guru ājñā | om ā hū va vajrodake hū svāhā || śirasi śaṅkhodakenābhiṣiñcet -

yathā hi jātamātreṇa snāpitāḥ sarvatathāgatāḥ |
tathāhaṃ snāpayiṣyāmi śuddhadivyena vāriṇā ||

om sarvatathāgatābhiṣekasamaśriye hū | punaḥ | omhrī svāheti mantreṇācamya pūrvoktamantreṇa pūjābhāṇḍamadhiṣṭhāya puṣpaikaṃ trikāyādhiṣṭhānaṃ kṛtvā bhūmau nyaset | om āḥ hu 3 tiṣṭha vajrāsane hu | pārśvābhyāṃ kṣipet dvau puṣpau | om sarvapāpānapanaya hu | ekaṃ śirasi nyasedanena mantreṇa - om maṇidhari vajriṇi mahāpratisare rakṣa 2 māṃ sarvasattvānāṃ ca hu 2 faṭ svāhā | maṇḍale tilakaṃ kṛtvā''tmānaṃ ca bhūṣayet | om vajratilakabhūṣaṇe svāhā | sajalapuṣpākṣatavāsamaṇḍale pātayedanena mantreṇa , om vajrodake hū | om vajragomaye hu | om vajrabhūmau surekhe sarvatathāgatādhiṣṭhānādhitiṣṭhantu svāhā | etacca paṭhet |

dānaṃ gomayambunā ca sahitaṃ śīlaṃ ca sammārjanaṃ
kṣāntiṃ kṣudrapipīlikāpanayanaṃ vīryaṃ kriyāsthāpanam |

dhyānaṃ tatkṣaṇamekacittakaraṇaṃ prajñāsurekhojvalā
etāḥ pāramitā ṣaḍeva labhate kṛtvā munermaṇḍalam ||

bhavati kanakavarṇaḥ sarvarogaurvimuktaḥ
suramanujaviśiṣṭaścandravaddīptakāntiḥ |

dhanakanakasamṛddhirjāyate rājavaṃśe
sugatavaragṛhe'smin kāyakarmāṇi kṛtvā ||

om sule(re)khe sarvatathāgatādhiṣṭhānādhitiṣṭhantu svāhā | puṣpaikaṃ hastasyopari nyasya nyubjahastaṃ kṛtvā maṇḍale kṣipet | om candrārkavimale svāhā | maṇḍalaṃ pradakṣiṇīkṛtya puṣpaikaṃ balibhāṇḍe kṣipet | om vajrasattva sarvavighnānutsādayahu | pūrvādikrameṇa dviparivartanaṃ kṛtvā ekaviṃśatipuṣpapātanaṃ kuryāt maṇdale | om haḥ mahāmadhye merave namaḥ | om hrīṃ madhye merave namaḥ | om sū sūkṣmamadhye merave namaḥ | iti madhye | om yaṃ pūrvavidehāya namaḥ | pū | om raṃ jambūdvīpāya namaḥ | da | om laṃ aparagodānīye namaḥ | pa| om vaṃ uttarakurave namaḥ | u| om yā upadvīpāya namaḥ | a | om rā upadvīpāya namaḥ | nai | om lā upadvīpāya namaḥ | vā | om vā upadvīpāya namaḥ | ī | tathaiva | īṃ yaḥ gajaratnāya namaḥ | īṃ raḥ aśvaratnāya namaḥ | om laḥ puruṣaratnāya namaḥ | om vaḥ strīratnāya namaḥ | om yā khaḍgaratnāya namaḥ | om rā cakraratnāya namaḥ | om lā maṇiratnāya namaḥ | om vā sarvanidhānebhyo namaḥ | ī | om caṃ candrāya namaḥ | da| om sūṃ sūryāya namaḥ | u | om āḥ hu śrīvajrasattvagurave namaḥ | madhye | pañcopacārapūjā | om vajragandhe svāhā | gandhaḥ | om vajrapuṣpe svāhā | puṣpaṃ | om vajradhūpe svāhā | dhūpaṃ | om vajranaivedye svāhā | naivedyaṃ | om vajradīpe svāhā | dīpaṃ | om vajralājāya svāhā | lājāṃ | puṣpākṣatasahitajaladhārāṃ maṇḍale pātayet -

om catūratnamayaṃ merumaṣṭadvīpopaśobhitam |
nānāratnasamākīrṇaṃ tadye'nuttaradāyinaḥ ||

gurubhyo buddhadharmebhyaḥ saṃghebhyaśca tathaiva ca |
niryātayāmi bhāvena sampūrṇaṃ ratnamaṇḍalam ||

stutiḥ | om āḥ hu (hū) śrīmadvajrasattvasaguruvaracaraṇakamalāya samyagjñānāvabhāsanakarāya namo'haṃ namastestu namo namaḥ bhaktyāhaṃ tvāṃ namasyāmi gurunātha prasīda me | kṛtāñjalinā tiṣṭhet |

yasya prasādakiraṇaiḥ sfuritātmatattva
ratnaprabhāparikaraiḥ prahatāndhakārāḥ |

paśyantyanāviladṛśaiḥ savilāsamuccai
stasmai namaskṛtiriyaṃ gurubhāskarāya ||

namo buddhāya guruve namo dharmāya tāyine |
namaḥ saṃghāya mahate tribhyo'pi satataṃ namaḥ ||

sarvabuddhaṃ namasyāmi dharmaṃ ca jinabhāṣitam |
saṃghaṃ ca śīlasampannaṃ ratnatraya namo'stu te ||

ratnatraye me śaraṇaṃ sarvaṃ pratideśayāmyaham |
anumode jagatpuṇyaiḥ buddhabodhau dadhe manaḥ ||

ābodhau śaraṇaṃ yāmi buddhadharmagaṇottame |
bodhicittaṃ karomyeṣa svaparārthaprasiddhaye ||

utpādayāmi varabodhicittaṃ nimantrayāmyahaṃ sarvasattvān |
iṣṭāṃ cariṣye varabodhicaryāṃ buddho bhaveyaṃ jagato hitāya ||

deśanāṃ sarvapāpānāṃ puṇyānāṃ cānumodanām |
kṛtopavāsaṃ cariṣyāmi āryāṣṭāṅgamupoṣadham ||

mayā bālena mūḍhena yatkiñcitpāpamāgatam |
prakṛtyāvadyasāvadyaprajñaptyāvadyameva ca ||

tadatyayaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ |
kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ ||

atyayamatyayaṃ tena pratigṛhṇantu nāyakāḥ |
na bhadrakamidaṃ cātha na kartavyaṃ punarmayā ||

yathā te tathāgatā āryārhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti yat kuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yathādharmatayā saṃvidyate | tatkuśalamūlaṃ nityamanuttarāyāṃ samyaksaṃbodhau pariṇāmitaṃ tathāhaṃ pariṇāmayāmi |

tathā mamānena samānakālaṃ lokasya duḥkhaṃ ca sukhodayaṃ ca |
hartuṃ ca kartuṃ ca sadāstu śaktistamaḥprakāśaṃ ca yathaiva bhānoḥ ||

dṛṣṭaḥ śruto'nusmṛtimāgato vā pṛthakkathāyogamupāgato vā |
sarvaprakāraṃ jagato hitāya kuryāmajastraṃ sukhasaṃhitāya || iti ||

atrāvasare jāpayogaṃ kuryāt | tadāvasāne'mṛtakuṇḍalivalibhāṇḍe śaṅkhodakaculukaṃ dadyādanena om hrīṃ ācamanaṃ [prokṣaṇaṃ] praticcha svāhā |
bhāvanā | tato yaṃkāreṇa vāyumaṇḍalaṃ raṃkāreṇāgnimaṇḍalaṃ tadupari trimuṇḍakṛtacūḍikopari sitapadmabhājanaṃ tatra bhaktādiparipūritaṃ tatropari bru ā ji kha hu lāṃ māṃ pāṃ tāṃ vaṃkārajātaḥ pañcāmṛtapañcapradīparupaṃ niṣpādya tato garuḍamudrāṃ darśayet | freṃ 3 | punaḥ śaṅkhodakaculukaṃ dadyādanena -

om indrādilokapālebhyaḥ pādyācamanaṃ [nārghaṃ] prokṣaṇaṃ praticcha svāhā | jaḥ hu va horiti mudrāṃ pradarśya indrādidaśadikpālalokapālamudrāṃ ca pradarśya pūrvādikrameṇa balibhāṇḍe puṣpaṃ pātayedebhirmantraiḥ |

om indrāya svāhā | om varuṇāya svāhā | om kuverāya svāhā | om agnaye svāhā | om nairṛtye svāhā | om vāyave svāhā | om īśānāya svāhā | om ūrdhvaṃ brahmaṇe svāhā | om adhaḥ pṛthivībhyaḥ svāhā | om sūryāya grahādhipataye svāhā | om candrādi (ya) nakṣatrādhipataye svāhā | om nāgebhyaḥ svāhā | om asurebhyaḥ svāhā | om yakṣebhyaḥ svāhā | om sarvadigvidiglokapālebhyaḥ svāhā | pañcopacārapūjā pūrvavat stutiḥ |

indrādayo mahāvīrā lokapālā maharddhikāḥ |
kīlayantu daśakrodhā vighnahartā namo'stu te ||

tarpaṇam -
bibhrāṇaṃ buddhabimbaṃ divasakaradhara rāśi yā bindulekham |
maitrīyaṃ cārurūpaṃ śirasi varatanuṃ mañjughoṣaṃ ca gātram ||

padmasthaṃ daṇḍarūpaṃ kuliśavaratanuṃ vajriṇaṃ bhīmanādam |
vijñānaṃ jñānarūpaṃ nihitabhavabhayaṃ pañcamūrti praṇamya ||

sākṣatapuṣpajaladhārāṃ balibhāṇḍe pātayet |

indrādivajrī saha devasaṃghairimaṃ ca gṛhṇantu baliṃ viśiṣṭam |
agniryamo nairṛtibhūpatiśca apāṃpatirvāyudhanādhipaśca ||

īśānabhūtādhipatiśca devā ūrdhvaśca candrārkapitāmahaśca |
devāḥ samastā bhuvi ye ca nāgāḥ dharādharā guhyagaṇaiḥ sametāḥ ||

pratipratitveka nivedayantu svakasvakāścaiva diśāsu bhūtāḥ |
gṛhṇantu tuṣṭāḥ sagaṇaiḥ sametāḥ sa putradārāḥ saha bhṛtyasaṃghaiḥ ||

hṛṣṭāḥ prasannāḥ sraggandhāmālyaṃ puṣpaṃ balirdhūpavilepanaṃ ca |
gṛhṇantu bhuñjantu pibantu cedaṃ idaṃ ca karmaṃ safalaṃ bhavenme ||

hu hufaṭ faṭ svāhā punastathaiva ca | om namo ratnatrayāya om caṇḍavajrapāṇaye mahākrodhāya daṃṣṭrotkaṭabhairavāya asimuśalapāśagṛhītahastāya | om amṛtakuṇḍali kha kha khāhi 2 tiṣṭha 2 bandha 2 hana 2 daha 2 paca2 garjaya 2 tarjaya 2 visfoṭaya 2 mahāgaṇapataye jīvitāntakarāya hu hu faṭ 2 svāhā | tatra puṣpādi pūjā | tadvidhiṃ devatāpūjāyāṃ darśaddīpānte lājābhiretadgāthayā pūjayet |

ye dharmā hetuprabhavā hetusteṣāṃ tathāgato hyavadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaṃ ||

pūṣpākṣatajalaiḥ pūjayedanena | om akāro mukhaḥ sarvadharmāṇāmādyanutpannatvāt | om āḥ hu (hū) faṭ svāhā | dakṣiṇā | om mañjuśriye kumārabhūtāya bodhisattvāya mahāsattvāya mahākāruṇikāya taṇḍuladakṣiṇā saṃpraḍho (to) ṣayāmyaham | sākṣatāñjalenā tiṣṭhet | om vajrasattvasamayamanupālaya vajrasattvattvenopatiṣṭha dṛḍho me bhava sutoṣyo me bhava supoṣyo me bhava anurakto me bhava sarvasiddhiṃ me prayaccha sarvakarmasu ca me cittaśriyaṃ kuru hu ha ha ha ha ho bhagavan sarvatathāgata vajraṃ mā me muñca vajrībhava mahāsamayasattva āḥ | iti gurumaṇḍalakriyā |

tato devatāpūjārthaṃ devatāyā śiraḥpradeśe puṣpamāropya etadbhāvanāvākyaṃ paṭhet | om svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho'ham | om śūnyatājñānavajrasvabhāvātmako'ham | dhūpavākyam | om bhagavan śrī amukavajravidyārāja namo'stu te |

kartumicchāmi te nātha maṇḍalaṃ karuṇātmaka |
śiṣyāṇāmanukampāya yuṣmākaṃ pūjanāya ca ||

tanme bhaktasya bhagavan prasādaṃ kartumarhasi |
samanvāharantu māṃ buddhā jagaccakrakriyārthadāḥ ||

falasthā bodhisattvāśca yā cānyā mantradevatāḥ |
devatā lokapālāśca bhūtāḥ saṃbodhisādhitāḥ ||

śāsanābhiratāḥ sattvā ye kecidvajracakṣuṣaḥ |
anukampāmupādāya saśiṣyasya ca tanmama ||

amukadevatānāmācāryam arcayiṣyāmi | tatra vajradhūpaṃ niryātayāmi tatra vajradhūpaṃ praticcha svāhā | tataḥ sākṣāt puṣpāñjaliṃ dhṛtvaitadadhyeṣaṇāvākyaṃ paṭhet -

adya me safalaṃ janma safalaṃ jīvitaṃ ca me |
samayaṃ sarvadevānāṃ bhāvito'haṃ na saṃśayaḥ ||

avaivartī bhaviṣyāmi bodhicittaikacetasā |
tathāgatakulotpattirmamādya syānna saṃśayaḥ ||

agro me divaso hyadya yajño me'dya hyanuttaraḥ |
sannipāto bhavo hyadya sarvabuddhanimantraṇāt ||

om kusumāñjalinātha horiti mantraṃ paṭhan devatāsannidhau prakiret |
tadanu snānavidhiḥ || tatrādau suvarṇādibhājane śubhrasvacchasunirmalakāṃsyadarpaṇaṃ dhṛtvā tatra praṇavamekaṃ suvarṇaśalākayā vilikhya tasminneva jaladhārāṃ pātayedanayā gāthayā -

om yanmaṅgalaṃ sakalasattvahṛdi sthitasya
sarvātmakasya varadharmakulādhipasya |

niḥśeṣadoṣarahitasya mahāsukhasya
tanmaṅgalaṃ bhavatu te paramābhiṣekaḥ ||

punaḥ pañcāmṛtaiḥ snāpayet | om sarvatathāgata bru ā ji hu | tataḥ pratibimbaṃ darśayedanena |

pratibimbasamā dharmā acchā śuddhā hyanāvilāḥ |
agrāhyā anulipyāśca hetukarmasamudbhavāḥ ||

snānodakamātmanaḥ śirapradeśe'bhiṣecayet | om sarvatathāgatābhiṣekaṃ samāśriye hu | iti snānakarmānte jaladhārayā maṇḍaṃ kārayeddevatāsamīpe | om vajrabhūmau surekhe sarvatathāgatādhiṣṭhānādhītṣṭhantu svāhā | om vajrasuvarṇajaladhāre svāhā | sindūreṇābhūṣayet |

idaṃ te paramaṃ gandhaṃ pavitraṃ ghrāṇatatparam |
dadāmi paramaṃ bhaktyā pratigṛhṇa yathāsukham |
om vajragandhe svāhā | om vajratilakabhūṣaṇe svāhā | yajñopavītam | om vajravastrālaṃkārapūjāmeghasamudrasfuraṇayajñopavīta vajrabodhyaṅga dṛḍhakavaca vajravastraṃ svāhā | tato devatāmūlamantreṇāṣṭottaraśatavāraṃ puṣpamabhimaṃtrya ( devatāyā śirasi ) tatpuṣpaṃ devatābhyaḥ samarpayet |
svasti vaḥ kurutāṃ buddhāḥ svasti devāḥ saśatrukāḥ |
svasti sarvāṇi bhūtāni sarvakālaṃ diśantu vaḥ ||

buddhapuṇyānubhāvena devatānāṃ matena ca |
yo yo'rthaḥ samabhipretaḥ sarvortho'dya samṛddhayatām ||

svasti vo dvipade bhontu svasti vo'stu catuṣpade |
svasti vo vrajatāṃ mārge svasti pratyāgateṣu ca ||

svasti rātrau svasti divā svasti madhye dine sthite |
sarvatra svasti vo bhontu mā caiṣāṃ pāpamāgamat ||

sarve sattvāḥ sarve prāṇāḥ sarvebhūtāśca kevalāḥ |
sarve vai sikhinaḥ santu sarve santu nirāmayāḥ ||
sarve bhadrāṇi paśyantu mā kaścitpāpamāgamat |

yānīha bhūtāni samāgatāni, sthitāni bhūmāvathavāntarikṣe |
kurvantu maitrīṃ satataṃ prajāsu, divā ca rātrau ca carantu dharmam ||

om vajrapuṣpe svāhā | naivedyasamarpaṇam | om vajranaivedya svāhā |
om vajrasamayācāraṃ khādyabhojyādikaṃ prabho |
varṇagandharasopetaṃ pratigṛhṇa yathāsukham ||

atha tarpaṇam -
om namo bhagavate vīravīreśāya hu faṭ |
om namo mahākalpāgnisannibhāya hu faṭ |
om namo jaṭāmakuṭotkaṭāya hu hu faṭ |
om namo draṃṣṭākarālograbhīṣaṇamukhāya hu hu faṭ |
om namo sahasrabhujaprabhāsvarāya hu hu faṭ |
om namo paraśupāśatriśūlakhaṭvāṅgadhāriṇe hu hu faṭ |
om namo vyāghracarmāmbaradharāya hu hu faṭ |
om namo mahābhūmrāndhakāravapuṣe hu hu faṭ svāhā |
godugdhasamarpaṇam |
om sarvatathāgata cintāmṛtadhāre svāhā | dīpārpaṇam |

netrābhirāmā bahuratnakoṣā narādhipairarcitapādapadmā |
jñānapradīpāhatamohajālā ye dīpamālārccayanti tatra ||

om vajradīpe hrīṃ svāhā | tato mūlamantreṇāṣṭottaraśatavāramantritalājābhirye dharmeti gāthāṃ paṭhitvā devatāṃ prakiret | akāramukhetyādinā baliṃ dattvā | mañjuśriyetyādinā dakṣiṇāṃ ca samarpya sākṣatāñjalinā śatākṣaradhāraṇīṃ paṭhet |tato'kṣatārpaṇārthe jalena maṇḍalaṃ kṛtvā tatra daśapuṣpāṇi pātayedebhirmantraiḥ | om pīṭhāya svāhā | om upapīṭhāya svāhā | om kṣetrāya svāhā | om upakṣetrāya svāhā | om chandāya svāhā | om upachandāya svāhā | om melāpakāya svāhā | om upamelāpakāya svāhā | om śmaśānāya svāhā | om upaśmaśānāya svāhā | tatra pañcopacārapūjāṃ kṛtvā baliṃ dadyāt || om pīṭhopapīṭhakṣetropakṣetrachandopachanda-

melāpakopamelāpakaśmaśānopaśmaśānādhivāsino vīravīreśvarīḥ sarvān bhaktitaḥ praṇamāmyaham | tato'kṣatārpaṇasamaye vakṣyamāṇastotrāṇi paṭhet | om āḥ hu (hū) śrīmadvajrasattvetyādinā |

sarvajñajñānasaṃdohaṃ jagadarthaprasādhakam |
cintāmaṇirivodbhūtaṃ śrīsaṃvara namostu te ||

vyāptaṃ viśvamahājñānaṃ sarvātmani sadā sthitam |
kṛpākrodhaṃ mahāraudraṃ śrīsaṃvara namostu te||

ityādi paṭhitvā kṣamārpaṇaṃ kuryāditi | tatra kṣamāpanam | śatākṣaramantroccāraṇānantaraṃ dānapatītyādinā manobhīpsitasaṃkalpavākyānantaramevaṃ kṣamārpaṇaṃ kuryāt |

aprāptena ca prajñānamaśaktaṃ ca mayā vibho |
yannyūnamadhikaṃ nātha tatsarvaṃ kṣantumarhasi ||

kṣantumarhantu saṃbuddhā devatā tad vratāśca ye |
brahmādyā lokapālāśca yāśca bhūtavidhikriyāḥ ||

śāntiṃ svastiṃ ca puṣṭiṃ ca bhaktasyānugrahāya ca |
yatkṛtaṃ duṣkṛtaṃ kiñcit mayā mūḍhadhiyā punaḥ ||

kṣantavyaṃ ca tvayā nātha yadi trātāsi dehinām |
kuru dānapateḥ śāntiṃ svastiṃ puṣṭiṃ ca sarvadā ||

yatkṛtaṃ kāyajaṃ pāpaṃ vāgjaṃ pāpaṃ ca yatkṛtam |
yatkṛtaṃ cittajaṃ pāpaṃ tatsarva deśayāmyaham ||

namostu te buddha anantagocare namostu te satyaprakāśaka mune |
satyapratiṣṭhāya prajāya me ca sarve ca kāryāḥ safalā bhavantu ||

mantrahīnaṃ kriyāhīnaṃ bhāvanāvākyahīnakam | prasīda parameśvara parameśvari rakṣa 2 māṃ koṭi aparādhaṃ kṣamasva | iti kṣamāpya āvāhitadevān visarjayet |
kṛto vaḥ sarvasattvārthasiddhiṃ dattvā yathānugāḥ |
gacchadhvaṃ buddhaviṣaye punarāgamanāya ca ||

svasvasthāne gacchadhvam | om āḥ hu (hū) vajramaṇḍalaṃ mūriti visarjanā |
iti nityakarmapūjāvidhiḥ samāptaḥ |

sarvasattvārthasiddhirbhavantu ||